Vituperation Sanskrit Meaning
अधिक्षेपः, अपक्रोशः, अपवादः, अवर्णः, अववादः, आक्षेपः, उपक्रोशः, कुत्सनम्, कुत्सा, गर्हणम्, गर्हणा, जुगुभनम्, जुगुभा, दुरुक्तिः, दुष्कृतिः, धिक्क्रिया, निन्दनम्, निन्दा, निन्दावाक्यम्, निर्भर्त्सना, निर्व्वादः, परिवादः गर्हा, परीवादः, भर्त्सनम्
Definition
कस्यापि वास्तविकं कल्पितं वा दोषकथनम्।
परस्परेषु दुष्टानां शब्दानां प्रयोगः ।
Example
अस्माभिः कस्यापि निन्दा न कर्तव्या।
दुरालापेन कः लाभः एषः विषयः प्रम्णा अपि वक्तुं शक्यते ।
Ternion in SanskritJest in SanskritDung in SanskritSinner in SanskritBar in SanskritMeronym in SanskritSanies in SanskritNeem Tree in SanskritVegetable in SanskritGreen in SanskritIll-usage in SanskritTrainee in SanskritPiper Nigrum in SanskritGrammatical Gender in SanskritDear in SanskritSweetheart in SanskritSound in SanskritLingual in SanskritKnowledge in SanskritRepent in Sanskrit