Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Vocal Sanskrit Meaning

कव्वालीगानम्

Definition

सः वर्णः यस्य उच्चारणार्थे अन्यवर्णस्य आवश्यकता नास्ति।
यः श्रुतिम्पन्नः।
यः बहु भाषते।
कस्यापि क्षेत्रस्य प्रमुखः।
यः व्यर्थं प्रलपति।
यस्य भाषा मधुरा नास्ति।
पशुकण्ठोत्थितमृदुतीव्रादियुक्तः ध्वनिः।
तन्त्रीकण्ठोत्थितनिषादादिसप्तध्वनिः।

शब्दैः ध्वनिना वा युक्तः।
मुख

Example

हिन्दीभाषायां त्रयोदशाः स्वराः सन्ति।
तीव्रेण शब्देन तस्य एकाग्रता भग्ना।
ईश्वरकृपया मूकोऽपि वाचालो भवति।
सः अस्य मण्डलस्य प्रधानः कार्यकर्ता अस्ति।
मा अवधेहि सः प्रलापी व्यक्तिः अस्ति।
श्यामेन सह भाषणं मा कुरु सः कटुभाषी अस्ति।
तस्य स्वरः मधुरः अस्ति।

बालकानाम् आगमन