Vocalizing Sanskrit Meaning
गानम्, गायनम्
Definition
आलापेन सह ध्वनीनाम् उच्चारण-व्यापारः यः स्वरतालबद्धः अस्ति।
सप्तस्वरयुक्तस्य गीतस्य निर्वर्तिता क्रिया।
तद् वाक्यं वा छन्दः वा पदं वा यद् गीयते।
गानक्रिया
Example
सा मधुरेण स्वरेण गायति।
अद्य वयं पण्डितः जसराजमहोदयस्य गानं श्रुणुमः।
ग्रीष्मसमयमधिकृत्य गीयताम्""[श 1]
Die in SanskritTask in SanskritStage in SanskritRealistic in SanskritBeyond Doubt in SanskritRefrigeration in SanskritIllumination in SanskritYummy in SanskritAilment in SanskritLuscious in SanskritEnvious in SanskritUnobserved in SanskritDischarge in SanskritMass in SanskritFragile in SanskritInception in SanskritRemote in SanskritConflate in SanskritNutrient in SanskritGautama in Sanskrit