Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Voiceless Sanskrit Meaning

अघोष

Definition

यः किमपि न वदति।
अभाषणस्य अवस्था भावो वा।
भाषणाभावस्य व्रतम्।
मूकम् इव।
यस्मिन् शब्दः ध्वनिः वा नास्ति।
यस्य उच्चारणसमये स्वरतन्त्र्यः न परिस्पन्दन्ति।

Example

पण्डितमहोदयस्य प्रश्नेन सभायां शान्तता अभवत्।
सोमवासरे तस्य मौनम् अस्ति।
भवान् अत्र तूष्णीम् उपविशतु।
यदा सः निःशब्दं वनं अक्रामत् तदा मनसि भीतिः आसीत्।
हिन्दीभाषायां चतुर्दश वर्णाः अघोषाः सन्ति।