Voiceless Sanskrit Meaning
अघोष
Definition
यः किमपि न वदति।
अभाषणस्य अवस्था भावो वा।
भाषणाभावस्य व्रतम्।
मूकम् इव।
यस्मिन् शब्दः ध्वनिः वा नास्ति।
यस्य उच्चारणसमये स्वरतन्त्र्यः न परिस्पन्दन्ति।
Example
पण्डितमहोदयस्य प्रश्नेन सभायां शान्तता अभवत्।
सोमवासरे तस्य मौनम् अस्ति।
भवान् अत्र तूष्णीम् उपविशतु।
यदा सः निःशब्दं वनं अक्रामत् तदा मनसि भीतिः आसीत्।
हिन्दीभाषायां चतुर्दश वर्णाः अघोषाः सन्ति।
Sarasvati in SanskritGecko in SanskritLink Up in SanskritAccusation in SanskritWake Up in SanskritCellar in SanskritDelicious in SanskritDiarrhea in SanskritScarer in SanskritWeep in SanskritApprehend in SanskritIre in SanskritProvision in SanskritForget in SanskritMercury in SanskritMeager in SanskritExertion in SanskritTooth in SanskritCanvass in SanskritAddress in Sanskrit