Void Sanskrit Meaning
तुच्छः, रिक्तकः, वशिकः, शून्यः, शून्यम्, शून्या
Definition
यद् व्यर्थं कृतम्।
यस्य अन्तर्भागे किमपि नास्ति।
वस्तुगुणादिषु रिक्तः।
कमपि सत्ययुक्तं न्याय्यपक्षं वा स्थापितुं शान्ततया विरोधनम्।
गणिते वर्तमाना सा सङ्खाया न्यूनीकृत्वा मिलित्वा वा सङ्ख्यायां परिवर्तनं न भवति।
अभावविशिष्टः अतिशयेन ऊनः वा
वल्लकन्दुकक्रीडायां यदा वल्लधारी एकाम् अपि धावां कर्तुम् न शक्नोति तद
Example
सम्पत्तिसंम्बन्धी एकः प्रस्तावः लोकसभायां निरस्तः कृतः।
गान्धीमहोदयेन आङ्ग्लजनैः स्वोद्देशपूर्यर्थं सत्याग्रहः आचर्यते स्म।
एकस्य अग्रे शून्यम् लिखित्वा दशं सङ्ख्या प्राप्यते।
अविद्यजीवनं शून्यं दिक्
Three Hundred in SanskritCorrection in SanskritCheerfulness in SanskritTeat in SanskritMarriage in SanskritTamarindo in SanskritHead in SanskritAir in SanskritBivouac in SanskritAmnesia in SanskritPrivateness in SanskritPlant in SanskritDeodar in SanskritSleeplessness in SanskritIdyllic in SanskritIll-treatment in SanskritLotus in SanskritHouse in SanskritPower in SanskritUnravel in Sanskrit