Volatile Sanskrit Meaning
वाष्पशील
Definition
यस्मिन् गतिः अस्ति।
यस्मिन् स्वाभाविकरीत्या परिवर्तनं जायते।
यः न स्थिरः तथा च यस्य मतिः अस्थिरा।
यद् शान्तं नास्ति।
रोगविशेषः,यस्मिन् दुष्टरक्तेन गोस्तनज-नरगात्रजेषु मसूरि-सदृश-पूयाः दृश्यन्ते।
येषां निश्चितं वसतिस्थानं नास्ति।
यः बाष्पे परिवर्तते।
यः औष्ण्येन आघातेन वा प्रस्फोटति।
विषयुक्तः अथवा अपरूपः गण्डः।
यः विस्फ
Example
संसारः परिवर्तनशीलः अस्ति।
मोहनः चञ्चलः सः शान्तमनसा कर्म कर्तुं न शक्नोति।
यदि चित्तम् अशान्तं तर्हि किमपि कर्तुं न शक्यते।
ग्रीष्मे मसूरिकायाः प्रकर्षेण प्रादुर्भावः भवति।
भारते अधुनापि नैके अनिकेताः स
Maimed in SanskritWhite in SanskritHandsome in SanskritRoar in SanskritPay in SanskritSegmentation in SanskritSuitableness in SanskritDegenerate in SanskritUnrespectable in SanskritListening in SanskritIrradiation in SanskritJuicy in SanskritExecution in SanskritQuick in SanskritInnovational in SanskritSlow in SanskritMamilla in SanskritSlothful in SanskritHope in SanskritCelestial in Sanskrit