Volcano Sanskrit Meaning
अग्निपर्वतः, अद्रिवह्निः, आग्नेयगिरिः, ज्वलनपर्वतः, ज्वालामुखः, ज्वालामुखिपर्वतः
Definition
ज्वालामुख्याः निर्गतैः पदार्थैः निर्मितः पर्वतः।
पृथिव्याः कस्यापि अन्यग्रहस्य वा पृष्ठभागे वर्तमानः सः छिद्रः यस्मात् लावारसः वाय्वादयः निर्गच्छन्ति।
यस्य मुखात् ज्वाला निष्कासति ।
काङ्गरानगरस्य समीपे वर्तमाना देवी ।
Example
केचन सक्रियाः अग्निपर्वताः इदानीम् अपि प्रज्वलन्ति।
ज्वालामुख्याः उद्रेकः प्रायः विस्फोटेन सह भवति।
महासागरे ज्वालामुखीयः पर्वतः वर्तते ।
जनाः ज्वालामुखेः दर्शनं कर्तुम् आगच्छन्ति ।
Ewe in SanskritBadger in SanskritFemale in SanskritBooze in SanskritPut Off in SanskritRhus Radicans in SanskritChemical Compound in SanskritGreedy in SanskritRepress in SanskritXii in SanskritUnshakable in SanskritBlow in SanskritScript in SanskritRemaining in SanskritThe True in SanskritMarch in SanskritRealistic in SanskritWipe in SanskritWoods in SanskritCheater in Sanskrit