Volume Sanskrit Meaning
विस्तारः
Definition
तत् उपकरणं येन मापयति।
यत्र भवने देवता प्रतिष्ठापनां कृत्वा पूज्यते।
कार्ये उपयुज्यमानस्य वस्तुनः अंशस्य इयत्ता।
मनुष्यैः इष्टिकादिभिः विनिर्मितं वासस्थानम्।
पदार्थग्रहणस्य क्षमतायाः दृष्ट्या कस्यापि पात्रान्तर्गतभागे वर्तमानं रिक्तस्थानम्।
विश्रामार्थे विनिर्मितं गृहम्।
शीघ्रस्य अवस्था।
कस्यचित् विषयस्य व्याप्तेः
Example
एषः द्रवपदार्थस्य मापकः।
सः स्नात्वा मन्दिरं गच्छति।
प्रमाणाद् अधिकं भुक्त्वा सः अस्वस्थः अभवत्।
अस्य सम्भरण्याः विस्तारः पञ्चाशत् लीटरपरिमाणम् अस्ति।
यात्रासमये वयम् अपराह्णे विश्रामगृहे आसन्।
वायुः शीघ्रतया वहति।
शिक्षायाः प्रसारेण एव देशस्य उन्नतिः शक्या।
सङ्ग
Seed in SanskritIncarnate in SanskritExuberate in SanskritDeficient in SanskritTwirp in SanskritBloated in SanskritOrdinarily in SanskritCheerfulness in SanskritSun in SanskritPuzzler in SanskritDumb in SanskritPallid in SanskritLight Beam in SanskritAditi in SanskritCulture in SanskritOdorless in SanskritAll Of A Sudden in SanskritTh in SanskritDrugstore in SanskritGrab in Sanskrit