Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Voluminous Sanskrit Meaning

बृहत्, बृहत्काय, महत्, महाकाय, विपुल

Definition

यस्य काये अधिकः मेदः अस्तिः।
सः पदार्थः यः केनापि सह मिश्रितः नास्ति।
यस्मिन् चेतना नास्ति।
यस्य शरीरं अतिविशालम्।
ज्ञानेन कर्मणा वा यः महान्।
यस्मिन् वर्तुलाकाराणि आवर्तानि सन्ति।
यद् प्रमाणाद् अत्यधिकम् अस्ति।

अधिकस्य प्रमाणस्य अपेक्षया इतोपि अधिकम् ।

Example

अधुना आपणे शुद्धं सुवर्णं न लभ्यते।
मोहनः अचेतनानां पदार्थानां अध्ययनं करोति।
हनुमान् सुरसाराक्षसीं महाकायं रूपम् अदर्शयत्।
पर्वतस्थः मार्गः वक्रः अस्ति।
मन्त्रीमहोदयेन अस्मिन् वर्षे बृहद् अर्थसङ्कल्पः प्रस्तुतः।

अत्र