Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Voluptuous Sanskrit Meaning

अनुक, अभिक, अभिलाषुक, अभीक, कमन, कमितृ, कम्र, कामग्रस्त, कामजित, कामन, कामप्रवण, कामयिता, कामयुक्त, कामवृत्ति, कामाक्रान्त, कामातुर, कामाधीन, कामान्ध, कामान्वित, कामार्त, कामाविष्ट, कामासक्त, कामिन्, कामुक, कामोपहत, जातकाम, मैथुनाभिलाषिन्, मैथुनार्थिन्, मैथुनेच्छु, रतार्थिन्, लम्पट, लापुक, व्यवायपरायण, व्यवायिन्, सकाम, सम्भोगाभिलाशिन्, सुरतार्थिन्, स्त्रीपर, स्त्रीरत

Definition

येन पूर्वमेव प्रतीतिः अनुभूता।
अग्नेः ऊर्ध्वगामि अर्चिः।
यः इच्छति।
खगविशेषः।
यः स्त्रीसम्भोगाभिलाषी अस्ति।
यः व्यभिचारः करोति।
भयविरहितः।
स्वनामख्यातवृक्षविशेषः यः सदा हरितः अस्ति।
अग्नेः बृहती ज्वाला।
सुखभोगे आसक्तः।
स्तबकजीवकः मध्यमाकारकः

Example

अधुना रेलयानस्य आरक्षणप्राप्तिः कियती कठीना इति अनुभवी पुरुषः जानाति।
रामः पुस्तकं क्रेतुम् इच्छुकः अस्ति।
सारसाय मत्स्यं रोचते।
सः कामुकः व्यक्तिः अस्ति।
आदिवासीजनैः एकः व्यभिचारी