Voracious Sanskrit Meaning
अतिभोजिन्, अत्याहारिन्, उदर-परायण
Definition
यः अत्यधिकम् अत्ति।
यः क्षुधया आतुरः।
तेजःपदार्थविशेषः।
यः क्षुधया पीडितः अस्ति।
नगरसम्बन्धी।
यस्मिन् लोभः अस्ति।
यः नित्यं क्षुधावान् अस्ति।
यः प्रमाणात् अधिकं खादति।
गन्धद्रव्यविशेषः यः जलशुक्तेः अथवा महाशङ्खस्य जातेः जन्तोः मुखावरणस्य पिधानं भवति।
पर्वतविशेषः।
यः सर्वम् अत्ति।
लोभयुक्तः।
Example
क्षुधातुरं बालकं माता दुग्धं पाययति।
पर्वते दृश्यमानः धूमः अग्नेः सूचकः।
अधुना नैके बुभूक्षिताः जनाः मार्गेषु भिक्षार्थम् अटन्ति।
मह्यं पौरं जीवनं न रोचते।
सः लुब्धः अस्ति।
जसुरः पुरुषः नित्यं खादितुम् इच्छति।
रामानन्दः अत्याहारी अस्ति यतः सः एकस्मिन् एव समये अतिमात्रं भोज
Sycamore Fig in SanskritOn The Job in SanskritSubdue in SanskritCan in SanskritRed Coral in SanskritPrestige in SanskritShudder in SanskritWalkover in SanskritLacerated in SanskritHonestness in SanskritDreaded in SanskritStrong Drink in SanskritChargeable in SanskritGo Away in SanskritUrbanised in SanskritDeep in SanskritRumbling in SanskritCelestial in SanskritConstipation in SanskritUnselfishness in Sanskrit