Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Votary Sanskrit Meaning

उपासकः, पूजकः; आश्रितः, भक्तः

Definition

यः कस्यापि पक्षं सिद्धान्तं वा समन्यन्ते।
यः कोपि सिद्धान्तं मतं वा अनुसरति।
यः सेवते।
यः कस्यापि पक्षस्य समर्थनम् करोति।
कस्यापि सिद्धान्तं मतं वा अनुसृत्य यः गच्छति।
यः पक्षपातं करोति ।

Example

अहम् विधेः समर्थकः।
अनुयायी नेतुः सिद्धान्तम् अनुसरति।
सः सन्तकबीरस्य अनुयायी अस्ति।
पक्षपातिकः जनः न्यायं कर्तुं न शक्नोति ।