Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Vote Sanskrit Meaning

मताधिकारः

Definition

धर्मे मतान्तरं पक्षान्तरम् वा।
केषुचित् विषयादिषु प्रकटीकृतः स्वविचारः।
निर्वाचनकाले कस्यापि पक्षे दत्ता सम्मतिः।
विदुषा प्रतिपादितम् अथवा स्थापितं विद्याकलादिना संबद्धं किमपि मूलं मतं यत् बहवः समीचीनं मन्यन्ते।

Example

वैदिके धर्मे विविधाः सम्प्रदायाः सन्ति।
सर्वेषां मतेन इदं कार्यं सम्यक् प्रचलति।
अस्मिन् निर्वाचने सः एकम् अपि मतं न प्राप्नोति।
डार्विन महाभागस्य सिद्धान्तः यत् मनुष्यः अपि सपुच्छः आसीत्।