Vulgar Sanskrit Meaning
अपरिष्कृत, अमार्जित, असंस्कृत
Definition
यः सभ्यः नास्ति।
न अच्छः।
यः परिष्कृतः नास्ति।
यद् पूर्णं शोधितं नास्ति ।
Example
पाठशालायां मलिनं वासं परिधृत्य न आगन्तव्यम्।
साहित्ये न अपरिष्कृतायाः भाषायाः प्रयोगः न कर्तव्यः।
अपरिष्कृतं गुडम् एव मह्यं रोचते ।
Effort in SanskritIndemnify in SanskritSunshine in SanskritGanges in SanskritSmart As A Whip in SanskritUsurpation in SanskritJealousy in SanskritGo Forth in SanskritTraveller in SanskritMechanical in SanskritCaitra in SanskritShell Out in SanskritKidnaped in SanskritAtomic Number 47 in SanskritCommunity in SanskritClothed in SanskritNet in SanskritSoppy in SanskritPlace in SanskritAtomic Number 80 in Sanskrit