Vulture Sanskrit Meaning
अपहर्ता, अपहारकः, अपहारी, गृध्रः, दाक्षाय्यः, दीर्घदर्शी, दूरदर्शी, भासः, वज्रतुण्डः
Definition
खगविशेषः यः मांसानि अभिकाङ्क्षति।
गृध्रजातीयः महान् खगः यः गृध्राद् लघुः अस्ति।
यस्मिन् लोभः अस्ति।
लोभयुक्तः।
Example
चिल्लः मांसभक्षी खगः अस्ति।/ चिल्लः आखेटकः खगः अस्ति।
सः लुब्धः अस्ति।
Husband in SanskritCustoms Duty in SanskritDraft Copy in SanskritJest in SanskritFat in SanskritFemale in SanskritBeauty in SanskritEmbellish in SanskritKnockout in SanskritMalign in SanskritProspicient in SanskritImmediately in SanskritMicro Chip in SanskritGathered in SanskritDelivery in SanskritCompass in SanskritCurriculum in SanskritFox in SanskritMalodourous in SanskritCrummy in Sanskrit