Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Wad Sanskrit Meaning

चयः, धृषुः, प्रकरः, राशिः, संहतिः

Definition

उपस्तरणप्रकारः।
आपणिकादीनाम् आसनम्।
नृपस्य आसनम्।
एकस्मिन् स्थाने बद्धानां वस्तूनां समुहः।

Example

माता बालकाय मन्दुरायां स्वापयति।
आपणिकः सुतूल्याम् उपविश्य वस्तूनां सूचिं करोति।
महाराजः सिंहासने विराजते।
कुञ्चिकायाः गुच्छः न जाने कुत्र गतः।