Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Wag Sanskrit Meaning

क्षोभनम्, प्रलोठनम्, लाडनम्, लाण्डनम्, विलोडनम्, संक्षोभनम्

Definition

स्वस्थानात् अग्रे वामतः पृष्ठतः अथवा दक्षिणतः गमनानुकूलव्यापारः।
वायुपातस्य कृते वीजनादीनां प्रचालनानुकूलः व्यापारः।
एकस्मात् स्थानात् उद्धृत्य अन्यत्र स्थापनानुकूलः व्यापारः।
कम्पनप्रेरणानुकूलः व्यापारः।
सञ्चालनानुकूलव्यापारः।

कस्य अपि

Example

एतद् उक्त्वा सः स्वस्थानाद् अचलत्।
अतीव औष्ण्येन सः वारं वारं वीजनं विधूनोति।
नैके राजानः सीतायाः स्वयंवरे शिवधनुष्यं ईषद् अपि विचालयितुम् न अशक्नुवन्।
श्यामः फलं छेत्तुं वृक्षं धूनोति।
जलतरङ्गाः तं चालयन्ति।
पर्णानि वेल्लन्ति।

वृक्षस्य विलोडनात् फलानि पतिष्यन्ति।