Wager Sanskrit Meaning
ग्लहः, पणः, पणितम्
Definition
सा क्रीडा यत्र जयः पराजयो वा भवति यस्यां देवनं च वर्तते।
केषुचन कार्यादिषु अन्यस्मात् अग्रे गमनस्य प्रयत्नः।
तद् धनं वस्तु वा यस्य कृते जनाः अक्षक्रीडादीन् क्रीडन्ति।
कार्ये क्रीडायां वा एकस्मादनन्तरं प्राप्तः अवसरः।
मल्लयुद्धे विपक्षिणं पराजेतुं कृतः उपायः।
कस्मिन्
Example
श्यामेन अन्तिमसमये पणः जीतः।
अधुना कार्यशालासु जातया प्रतियोगितया वीथ्यां प्रतिदिने नूतनम् उप्तादनं दृश्यते।
युधिष्ठिरेण द्यूतक्रीडायां द्रौपदीं पणेषु व्यदेवीत्।
अधुना रामस्य क्रमः अस्ति।
तेन एकया एव युक्त्या महाकायं मल्लः पराजितः।
राहुलः पणम् अजयत्।
Audit in SanskritSalesroom in SanskritLegitimate in SanskritSavitar in SanskritOn The Spot in SanskritEndeavour in SanskritEngaged in SanskritKnowledge in SanskritFirst Language in SanskritQuicksilver in SanskritFrailty in SanskritTurn Back in SanskritAdvertising in SanskritStrength in SanskritTipsiness in SanskritTouch Modality in SanskritBill in SanskritHeart in SanskritPatient in SanskritPentad in Sanskrit