Wagon Sanskrit Meaning
सप्तर्षिः
Definition
तद् प्रायः चक्रिकायुक्तं वाहनं यद् मनुष्यान् वस्तूनि वा एकस्मात् स्थानात् अन्यत्र नयति।
बाष्पविद्युदादीनां यन्त्रेण लोहमार्गे धावति।
सप्तानां तारकाणां समूहः यः ध्रुवनक्षत्रं परिक्रम्य उत्तरस्यां दिशि दृश्यते।
सप्तानाम् ऋषीणां समूहः।
Example
वयं चतुष्पथे यानं प्रतीक्षामहे।
अग्निरथः समये विरामस्थानम् आगतः।
प्रत्येकस्यां रात्रौ सप्तर्षिः गगने दृश्यते।
Quintet in SanskritRoof in SanskritSignature in SanskritAforesaid in SanskritInherited in SanskritFisher in SanskritFree in SanskritLightning in SanskritRadical in SanskritField in SanskritDifficult in SanskritBrininess in SanskritHouse in SanskritValiance in SanskritSpring in SanskritCheesy in SanskritSorrowfulness in SanskritHardworking in SanskritMule in SanskritDay in Sanskrit