Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Wail Sanskrit Meaning

अवक्रन्दनम्, उत्क्रुष्टम्, क्रन्दनम्, क्लन्दम्, पुरूरवः, फुत्कृतिः, विलापः

Definition

सुख-दुःखयोः भावनावेगात् नेत्राभ्याम् अश्रुपतन-रूपः व्यापारः ।
शोकादिजन्यः विलापरोदनादिभिः दुःखप्रदर्शनानुकूलव्यापारः।
दुःखेन अश्रुपतनरूपा क्रिया।
रुदित्वा दुःखप्रकटनस्य क्रिया।
कस्यचन वस्तुनः शब्दनानुकूलः व्यापारः।
पक्षिणां शब्दनानुकूलः व्यापारः।
क्रन्दनात् उत्पन्नः शब्दः।

Example

मातृवियोगात् श्यामः अरोदीत् ।
पत्युः मृत्युवार्तां श्रुत्वा सा विललाप। / पत्युः मदनस्य मृत्युवार्तां श्रुत्वा सा रति विललाप।
श्वशुरगृहे गच्छत्यां तस्याः रोदनं न विरमति।
रामस्य वनगमनस्य वार्तां श्रुत्वा अयोध्यावासिनः विलापं कृतवन्तः।
रात्रौ त्रिवादने मन्दिरस्य घण्टा ध्वनति।
प्रातः पक्षिणः कूजन्ति।
तस