Wail Sanskrit Meaning
अवक्रन्दनम्, उत्क्रुष्टम्, क्रन्दनम्, क्लन्दम्, पुरूरवः, फुत्कृतिः, विलापः
Definition
सुख-दुःखयोः भावनावेगात् नेत्राभ्याम् अश्रुपतन-रूपः व्यापारः ।
शोकादिजन्यः विलापरोदनादिभिः दुःखप्रदर्शनानुकूलव्यापारः।
दुःखेन अश्रुपतनरूपा क्रिया।
रुदित्वा दुःखप्रकटनस्य क्रिया।
कस्यचन वस्तुनः शब्दनानुकूलः व्यापारः।
पक्षिणां शब्दनानुकूलः व्यापारः।
क्रन्दनात् उत्पन्नः शब्दः।
Example
मातृवियोगात् श्यामः अरोदीत् ।
पत्युः मृत्युवार्तां श्रुत्वा सा विललाप। / पत्युः मदनस्य मृत्युवार्तां श्रुत्वा सा रति विललाप।
श्वशुरगृहे गच्छत्यां तस्याः रोदनं न विरमति।
रामस्य वनगमनस्य वार्तां श्रुत्वा अयोध्यावासिनः विलापं कृतवन्तः।
रात्रौ त्रिवादने मन्दिरस्य घण्टा ध्वनति।
प्रातः पक्षिणः कूजन्ति।
तस
Sexual Activity in SanskritThought in SanskritChip in SanskritAsk in SanskritOld Person in SanskritReproach in SanskritButea Frondosa in SanskritTwo-handed in SanskritDatura in SanskritBully in SanskritAdorn in SanskritFivesome in SanskritAcquit in SanskritCardamon in SanskritStiff in SanskritNowadays in SanskritProffer in SanskritRapidity in SanskritExpiry in SanskritWeek in Sanskrit