Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Waistband Sanskrit Meaning

वेष्टिः

Definition

यः सीयते प्रक्षिप्यते कायमध्यभागे।
वस्त्रबन्धनार्थे वर्तमाना रज्जुः।
कटीं परितः वस्त्रस्य वेष्टनम्।

Example

सः प्राचीना मेखला धारयति।/""रत्नानुविद्धोर्णवमेखलाया दिशः सपत्नी भव दक्षिणस्याः [रघु 6.63]
अधोबन्धने ग्रन्थिः जाता अतः कर्तितम्।
सः रक्तवर्णीयां वेष्टिम् अधारयत्।