Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Wake Sanskrit Meaning

ईर्ष्यय, चित्, जागरय, जागृ, प्रतिबुध्, प्रतिबोधय, प्रतिविबुध्, प्रबोधय, विबोधय, समुत्थापय, सम्प्रबोधय, स्पृहय

Definition

निद्राक्षयानुकूलव्यापारः।
निद्राक्षयप्रेरणानुकूलः व्यापारः।

अचेतनस्य समाश्वसनप्रेरणानुकूलः व्यापारः।
सावधानतपूर्वकाचरणप्रेरणानुकूलः व्यापारः।
निद्राभावानुकूलः व्यापारः।
शारीरिकरपेण मानसिकरूपेण वा समाहितानुकूलः व्यापारः।
निद्रायाः अभावः।

Example

सः दिनस्य प्रथमे प्रहरे जागर्ति।
माता राहुलं प्रातःकाले प्रतिबोधयति।

हृद्गतिः स्तब्धा अतः सः उरसि निष्पीड्य तं मनुष्यं प्रतिबोधयति।
पितरौ नित्यं प्रमादं न कर्तुं पुत्रम् अनुशिष्टः।
सः नैकानि दिनानि यावत् उज्जागर्ति।
सीम्नि सैनिकाः जागरति।
दिनद्वयं भूतेन जागरणेन तस्य नेत्रे रक्तवर्णीये जाते।