Waken Sanskrit Meaning
जागरय, जागृ, प्रतिबुध्, प्रतिबोधय, प्रतिविबुध्, प्रबोधय, विबोधय, समुत्थापय, सम्प्रबोधय
Definition
निद्राक्षयानुकूलव्यापारः।
निद्राभावानुकूलः व्यापारः।
शारीरिकरपेण मानसिकरूपेण वा समाहितानुकूलः व्यापारः।
निद्रायाः अभावः।
यः निद्रां समाप्य उत्थितः।
Example
सः दिनस्य प्रथमे प्रहरे जागर्ति।
सः नैकानि दिनानि यावत् उज्जागर्ति।
सीम्नि सैनिकाः जागरति।
दिनद्वयं भूतेन जागरणेन तस्य नेत्रे रक्तवर्णीये जाते।
अपूर्णायाः निद्रायाः जागरितं बालकं माता शाययति।
Ominous in SanskritMr in SanskritHaste in SanskritEasement in SanskritMourning in SanskritYouth in SanskritStomach Ache in SanskritAccount in SanskritGetable in SanskritTyrannical in SanskritKill in SanskritPuff in SanskritRenascence in SanskritXii in SanskritCastor-oil Plant in SanskritSolace in SanskritStupid in SanskritGentility in SanskritDevelop in SanskritEngrossment in Sanskrit