Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Waken Sanskrit Meaning

जागरय, जागृ, प्रतिबुध्, प्रतिबोधय, प्रतिविबुध्, प्रबोधय, विबोधय, समुत्थापय, सम्प्रबोधय

Definition

निद्राक्षयानुकूलव्यापारः।
निद्राभावानुकूलः व्यापारः।
शारीरिकरपेण मानसिकरूपेण वा समाहितानुकूलः व्यापारः।
निद्रायाः अभावः।
यः निद्रां समाप्य उत्थितः।

Example

सः दिनस्य प्रथमे प्रहरे जागर्ति।
सः नैकानि दिनानि यावत् उज्जागर्ति।
सीम्नि सैनिकाः जागरति।
दिनद्वयं भूतेन जागरणेन तस्य नेत्रे रक्तवर्णीये जाते।
अपूर्णायाः निद्रायाः जागरितं बालकं माता शाययति।