Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Wakening Sanskrit Meaning

जागरः, जागरणम्, जागरा, जागर्तिः, जागर्य्या, जाग्रिया

Definition

निद्राक्षयानुकूलव्यापारः।
निद्राभावानुकूलः व्यापारः।
शारीरिकरपेण मानसिकरूपेण वा समाहितानुकूलः व्यापारः।
निद्रायाः अभावः।
केषुचित् उत्सवादिषु आरात्रं निद्राभावः।

Example

सः दिनस्य प्रथमे प्रहरे जागर्ति।
सः नैकानि दिनानि यावत् उज्जागर्ति।
सीम्नि सैनिकाः जागरति।
दिनद्वयं भूतेन जागरणेन तस्य नेत्रे रक्तवर्णीये जाते।
नवरात्रोत्सवे जनाः देव्याः मन्दिरे जागरणं कुर्वन्ति।