Wakening Sanskrit Meaning
जागरः, जागरणम्, जागरा, जागर्तिः, जागर्य्या, जाग्रिया
Definition
निद्राक्षयानुकूलव्यापारः।
निद्राभावानुकूलः व्यापारः।
शारीरिकरपेण मानसिकरूपेण वा समाहितानुकूलः व्यापारः।
निद्रायाः अभावः।
केषुचित् उत्सवादिषु आरात्रं निद्राभावः।
Example
सः दिनस्य प्रथमे प्रहरे जागर्ति।
सः नैकानि दिनानि यावत् उज्जागर्ति।
सीम्नि सैनिकाः जागरति।
दिनद्वयं भूतेन जागरणेन तस्य नेत्रे रक्तवर्णीये जाते।
नवरात्रोत्सवे जनाः देव्याः मन्दिरे जागरणं कुर्वन्ति।
Rising in SanskritDie Off in SanskritAstronomical in SanskritHangman in SanskritGanesh in SanskritFor Sure in SanskritAsker in SanskritSteady in SanskritUnusual in SanskritTattle in SanskritTease in SanskritResponder in SanskritAccepted in SanskritMonth in SanskritThief in SanskritSapless in SanskritToxicodendron Radicans in SanskritKitchen Range in SanskritStunner in SanskritAorta in Sanskrit