Waking Sanskrit Meaning
जागृतावस्था
Definition
यः जागर्ति अथवा जागरितः।
अवधानयुक्तः।
यः जागर्ति।
सा अवस्था यस्यां सर्वेषां विषयाणां ज्ञानं भवति।
यस्य पूजया इच्छापूर्तिः भवति।
Example
सीमायां सैनिकाः अहोरात्रं जागृताः एव सन्ति।
आतङ्कवादिनां संभाव्यप्रवेशस्य सूचनया सीमावर्तिनी सेना सतर्का अस्ति।
राष्ट्रस्य उन्नत्यर्थे देशवासिभिः जागरुकैः भवितव्यम्।
जागृतावस्थायाम् एव अस्मान् इन्द्रियज्ञानं भवति।
पटनानगरे गोरागावानाम्नायाः जागृतायाः देव्याः प्राचीनं मन्दिरम् अस्ति।
Today in SanskritImpure in SanskritTernary in SanskritImmortal in SanskritUnsated in SanskritFlower Petal in SanskritColored in SanskritDreadful in SanskritPlenteous in SanskritCrummy in SanskritPronoun in SanskritSkeletal Frame in SanskritGo Forth in SanskritDouble-decker in SanskritChamaeleon in SanskritBumblebee in SanskritElude in SanskritEar Lobe in SanskritChickpea Plant in SanskritUnborn in Sanskrit