Waking Up Sanskrit Meaning
जागरः, जागरणम्, जागरा, जागर्तिः, जागर्य्या, जाग्रिया
Definition
निद्राक्षयानुकूलव्यापारः।
निद्राभावानुकूलः व्यापारः।
शारीरिकरपेण मानसिकरूपेण वा समाहितानुकूलः व्यापारः।
निद्रायाः अभावः।
Example
सः दिनस्य प्रथमे प्रहरे जागर्ति।
सः नैकानि दिनानि यावत् उज्जागर्ति।
सीम्नि सैनिकाः जागरति।
दिनद्वयं भूतेन जागरणेन तस्य नेत्रे रक्तवर्णीये जाते।
Beast in SanskritEclipse in SanskritOptimistic in SanskritLater in SanskritLatter in SanskritMelia Azadirachta in SanskritAlways in SanskritShade in SanskritPealing in SanskritMightiness in SanskritScratch in SanskritNobleness in SanskritRevenue in SanskritInfuriation in SanskritDie Off in SanskritPerfect in SanskritKeenness in SanskritStill in SanskritUnholy in SanskritAggressor in Sanskrit