Walk Sanskrit Meaning
अट्, चर्, चलनम्, चल्, भ्रम्
Definition
समाजे अन्यैः सह कृतम् आचरणम्।
संतताभ्यासाद् जनितम् आचरणम्।
सा पद्धतिः या दीर्घकालं यावत् अक्षुण्णतया प्रचलति।
पूर्वस्थानत्यागपूर्वकपरस्थानप्रापणार्थकम् आरम्भानुकूलव्यापारः ।
कार्यपूर्त्यर्थे येनकेन प्रकारेण कृता कृतिः शठस्य भावो वा।
पद्भ्याम् एकस्थानात् अन्यस्थानं प्रति
Example
तस्य व्यवहारः सम्यक् नास्ति।
प्रातरुत्थानं तस्य प्रवृत्तिः।
अस्माकं समाजस्य विवाहस्य परम्परा भिन्ना अस्ति।
एतद् रेलयानं दशवादने वाराणसीं प्रति प्रस्थानं करिष्यति ।
बालकः कुटिलं चलति।
तेन एकया एव युक्त्या महाकायं मल्लः पराजितः।
आपद्ग्रस्तः प्रातः एव अम्रियत।
Meander in SanskritYesteryear in SanskritAuthoritarian in SanskritHimalaya in SanskritJump in SanskritPull In in SanskritOral Communication in SanskritExcess in SanskritExpiry in SanskritBurred in SanskritTen Thousand in SanskritNectar in SanskritMake Headway in SanskritCaptive in SanskritExtrovert in SanskritTrumpeter in SanskritConjointly in SanskritInspiration in SanskritSpare in SanskritOpen Up in Sanskrit