Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Walk Sanskrit Meaning

अट्, चर्, चलनम्, चल्, भ्रम्

Definition

समाजे अन्यैः सह कृतम् आचरणम्।
संतताभ्यासाद् जनितम् आचरणम्।
सा पद्धतिः या दीर्घकालं यावत् अक्षुण्णतया प्रचलति।
पूर्वस्थानत्यागपूर्वकपरस्थानप्रापणार्थकम् आरम्भानुकूलव्यापारः ।
कार्यपूर्त्यर्थे येनकेन प्रकारेण कृता कृतिः शठस्य भावो वा।
पद्भ्याम् एकस्थानात् अन्यस्थानं प्रति

Example

तस्य व्यवहारः सम्यक् नास्ति।
प्रातरुत्थानं तस्य प्रवृत्तिः।
अस्माकं समाजस्य विवाहस्य परम्परा भिन्ना अस्ति।
एतद् रेलयानं दशवादने वाराणसीं प्रति प्रस्थानं करिष्यति ।
बालकः कुटिलं चलति।
तेन एकया एव युक्त्या महाकायं मल्लः पराजितः।
आपद्ग्रस्तः प्रातः एव अम्रियत।