Wall Sanskrit Meaning
कुड्यकम्, कुड्यम्, प्राकारः, भित्तिः, भित्तिका, वरणः, सालः
Definition
जनानां यानानां वा गतिशीलः समुदायः।
गृहादेर्मृदिषटकादिमयी वृत्तिः।
वप्रोपरि अन्यत्र वा इष्टकादिरचितवेष्टनम्।
यः बिभेति।
लोहादिषु उद्भूतं तद् कृष्णम् आवरणं यद् वातेन तथा च आर्द्रतायाः प्रभावेन उत्पद्यते।
दुर्गस्य सुरक्षायै चतुर्षु पार्श्वेषु निर्मीयमाणं खातम्।
Example
आरक्षकाः सञ्चलने कारणाद् विना दण्डप्रहारान् कुर्वन्ति।
शिलायाः भित्तिः दृढा।
प्राकारं भित्त्वा सैनिकाः दुर्गं प्राविशन्। / प्रस्थे हस्तद्वयात् पूर्वं दीर्घे हस्तत्रयन्तथा। गृहिणां शुभदं द्वारं प्राकारस्य गृहस्य च।
भयविप्लुतः मनुष्यः अन्यायम् अभिभवितुं न शक्नोति।
लोहे किट्टम् आगतम्।
अस्य दु
Joyous in SanskritUndoubtedly in SanskritThe True in SanskritComprehend in SanskritSweetheart in SanskritImmix in SanskritSeizure in SanskritEcologic in SanskritCondition in SanskritRex in SanskritBe in SanskritDeal Out in SanskritPa in SanskritMusculus in SanskritInexplicit in SanskritKilometre in SanskritLife-time in SanskritNape in SanskritOwing in SanskritFuneral Pyre in Sanskrit