Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Wallow Sanskrit Meaning

उल्लुठ्, लुट्, लुठ्, विचेष्ट्, विवृत्, संवल्ग्

Definition

दुर्जनस्य भावः।
निकृष्टस्य अवस्था भावो वा।
अधमस्य भावः।
कस्मिन्नपि स्थाने निपत्य एकदिक्तः अन्यदिक्पर्यन्तं वेगेन गमनस्य क्रिया।
भूमौ अथवा कस्मिन्नपि स्थाने निपत्य एकदिक्तः अन्यदिक्पर्यन्तं चेष्टनानुकूलः व्यापारः।
कस्यचन क्रियापलापेन व्यवहारेण सन्तुष्टीभवनस्य क्रिया ।

Example

दुर्जनतायाः रक्ष।
तव कार्यम् एव तव निकृष्टतां दर्शयति।
क्षुद्रतां दूरीकृत्वा एव उन्नतिः भवति।
बालकेभ्यः मृदायाम् अवलुण्ठनं रोचते।
हठं पूरयितुं बालाः भूमौ लुठन्ति।
सीमा स्वस्य वैवाहिक जीवनकारणे अतीव तुष्यति ।