Wan Sanskrit Meaning
निस्तेजस्, न्यूनकान्ति, न्यूनप्रभ, मन्दच्छाय, मन्दप्रभ, मलिनप्रभ, म्लानकान्ति, म्लानतेजस्, हतकान्ति, हततेजस्
Definition
यस्माद् तेजाः निर्गतम्।
यद् रोचकं नास्ति।
यस्य कान्तिः धूसरा।
यस्मिन् स्वादो नास्ति।
दधिमन्थनाद् प्राप्तः द्रवपदार्थः।
यः पापं करोति।
न अच्छः।
यः प्रबलः नास्ति।
यस्मिन् उपस्करादयः न सन्ति।
कस्यापि वस्तुनः धारणार्थे विनिर्मितः भागः।
हरिद्रायाः वर्णः इव वर्णः यस्य।
खनिजक्षारविशेषः सः
Example
चिन्तायाः तस्य मुखं निस्तेजः अभवत्।
एषा कथा भवतां कृते अरोचिका स्यात् किन्तु मह्यं बहु रोचते।
मातरं दृष्ट्वा म्लानं पुत्रमुखं प्रकाशितम्।
अद्यतनीयं भोजनं अस्वादिष्टम्।
श्यामः तक्रं पिबति।
धार्मिकग्रन्थानुसारेण यदा पृथिव्यां पापं वर्धते तदा
Decease in SanskritHumblebee in SanskritConsole in SanskritLife in SanskritBig Brother in SanskritApt in SanskritWhite Pepper in SanskritArbitrator in SanskritAbandon in SanskritQuick in SanskritPlacate in SanskritTerrible in SanskritIncorporate in SanskritUnagitated in SanskritBehaviour in SanskritDiscretionary in SanskritMasking in SanskritProstitute in SanskritSuppliant in SanskritDisposition in Sanskrit