Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Wandering Sanskrit Meaning

अनिकेत, अस्थिर

Definition

यः भूरि भ्रमति।
यस्मिन् गतिः अस्ति।
यद् शान्तं नास्ति।
यः गृहविहीनः अस्ति।
यः सन्यस्तवृत्त्या जीवति।
नित्यं भ्रमन् संन्यासी।
येषां निश्चितं वसतिस्थानं नास्ति।
स्थायिरूपेण निवासस्थानस्य अभावात् ये पुनः पुनः एकस्मात् स्थानात् अन्यं स्थानं गच्छन्ति।
यः संन्

Example

योगिराज हरिहरन महोदयः चक्राटः महात्मा अस्ति।
यदि चित्तम् अशान्तं तर्हि किमपि कर्तुं न शक्यते।
शरयुनद्यां आगतेन आप्लावेन नैकाः जनाः आवासहीनाः जाताः।
चित्रकूटे एकः महान् परिव्राजकः माम् मिलितवान्।
अस्माकं ग्रामे परिव्राजकः आगतः।
भारते अधुनापि नैके अनिकेताः स