Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Want Sanskrit Meaning

अभाव, इष्, कम्, न्यूनता, रहितत्वम्, वाञ्च्छ्, शून्यता, हीनता

Definition

आसञ्जनस्य क्रिया भावो वा।
पर्याप्तस्य अवस्था भावो वा।
मनोधर्मविशेषः।
यत् उद्दिश्य कार्यस्य प्रवृत्तिर् भवति।
कस्यापि वस्तुनः अपेक्षायाः आवश्यकतायाः च अवस्था भावो वा।
इच्छानुकूलः व्यापारः।
वस्तुविषयक-इच्छानुकूलव्यापारः।
दरिद्रस्य अवस्था भावो वा।
कस्

Example

अद्य हट्टे नूतनानां वस्तुनां नाथनं वर्धिष्णु अस्ति।
न स्पृहयामि अहं भोजनम् अद्य।
रामेण स्वामिने धनस्य कृता याच्ञा व्यर्था जाता।
सुवासिन्यः सीमन्तके सिन्दूरं धारयन्ति।
सः तस्य बालकान् प्रीणाति।

श्रमिकाणां अभियाचना न पूरिता अतः ते कर्मन्यासं कुर्वन्ति।