Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Ward Sanskrit Meaning

पुरार्द्धविस्तरः, रुग्णकक्षः, विभागः

Definition

कस्यचित् आधारेण आश्रयेण वा तिष्ठति।
यः सेवते।
रुग्णालये रुग्णानां कृते निर्मितः कक्षः।
यः अन्यस्य आश्रयं करोति।
स्वस्य सेवार्थे मूल्यं दत्त्वा क्रीता व्यक्तिः।
किमपि कार्यं सम्यक् भवति वा न वा इति परीक्षणस्य कर्म।
भोजनं वस्त्रं वा दत्त्वा परिपालनस्य क्रिया।
रक्षणात्मकः व्यापारः।
स्वस्य भरणार्थं यः अन्यम् अपेक्ष्यते।

Example

परावलम्बिनः क्षुपाः अन्यस्मिन् क्षुपे आश्रिताः सन्ति।
रुग्णकक्षे स्वच्छता आवश्यकी।
आश्रितस्य जीवनं मास्तु।
पुराकाले दासानां क्रयविक्रयस्य रीतिः आसीत्।
एतद् कार्यं रामस्य पर्यवेक्षणे प्रचलति।
कृष्णस्य सम्भृतिः यशोदया कृता।
भवानि माम् प्रतिकृतिम् रक्षतु""[श 6]
आश्रयदातुः मृत्योः वार्तां श्र