Warm Sanskrit Meaning
अनुरागिन्, उत्तप्, उष्णीकृ, जातहार्द, तप्, प्रणयिन्, प्रतप्, प्रीतिमत्, वत्सल, सन्तप्, सप्रणय, सुहृत्तम, स्निग्ध, स्नेहशील, स्नेहिन्, हित
Definition
यः स्निह्यति।
यस्मिन् औष्म्यम् अस्ति।
प्रेम्णा आसक्तः।
शारीरिकी अथवा मानसिकी पीडां जननानुकूलः व्यापारः।
आवेगेन युक्तः।
संवेगानुकूलः व्यापारः।
क्रोधानुकूलः व्यापारः।
ऊष्णीभवनानुकूलः व्यापारः।
यद् तापितम्।
साक्षात् अग्निसम्पर्कात् अनुष्णस्य ऊष्णीकरणानुकूलः व्यापारः।
अविषमम् पृष्ठम्।
तैलसदृशगुणयुक्तम्।
स्नेहयुक्तम्।
यः शर
Example
अस्माकं गुरुवर्यः वत्सलः अस्ति।
वसन्ताद् अनन्तरं वायुः उष्मं भवति।
अनुरक्तस्य पुरुरवसः कृते उर्वशी स्वर्गं त्यक्त्वा मृत्युलोकम् आगता।
विवाहानन्तरं गीतायाः श्वशुरौ तां प्रत्यपीडयताम्।
उत्तेजितस्य पुरुषस्य उद्बोधनं कठिनम्।
सः रामस्य कथनं श्रुत्वा औत्तेजयत्।
स्वनिन्दां श्रुत्वा सः कुप्यति।
ग्रीष्मे भूमिः तपति।
तप्तेन