Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Warmth Sanskrit Meaning

उष्माघातम्

Definition

उष्मस्य भावः।
ज्ञातुमिच्छा।
आतुरयुक्ता अवस्था।
शक्तिवर्धकः मनोवेगः।
विद्युत् तथा च अग्नेः उत्पन्ना शक्तिः यस्याः प्रभावात् कानिचन घनानि वस्तूनि अभिविलीयन्ते अथवा द्रवाः बाष्पीभवन्ति तथा च मानवादिपशवः दाहम् अनुभवन्ति।
चित्तस्य उत्तेजिता अवस्था।
उष्णस्य समयः।
रोगविशेषः यस्मिन् शरीरं दाहकताम् अनुभवति तथा च

Example

ग्रीष्मे आतपः वर्धते।
बालकस्य मनसि जिज्ञासा वर्तते।
संवत्सरद्वयात् अनन्तरं सः गृहजनैः सह मेलनार्थे तस्य उत्कण्ठा वर्धते।
सचिनः उत्साहेन वल्लनं करोति।
उष्णतया हस्तम् अदहत्।
अहम् आवेगे किमपि अजल्पम्।
ग्रीष्मे तृष्णा वर्धते।
सः उष्माघातेन पीडितः।
फिरङ्गः संक्रामकः रोगः अस