Wary Sanskrit Meaning
अप्रत्ययी, अविश्वासी, कुतर्कशील, कुतर्कस्वभाव, कुहकचकित, शङ्काबुद्धि, शङ्काशील, शङ्किन्, सन्दिग्धचित्त, सन्दिग्धमति, संशयबुद्धि, संशयशील, संशयालु
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
विश्वसितुम् अयोग्यः।
यस्य प्रज्ञा मेधा च वर्तते।
यः न विश्वसीति।
यस्य बुद्धिः वर्तते।
यः विश्वसितुं न अर्हति।
अवधानयुक्तः।
यः वञ्चयति।
यः चातुर्येण कार्यं करोति।
यस्मिन् यक्तिञ्चित् कार्यं कर्तुं विशिष्टा योग्यता अस्ति सः ।
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
अस्मिन् युगे अविश्वसनीयस्य संज्ञानं न सुलभम्।
बुद्धिमतां सङ्गत्या त्वमपि बुद्धिमान् भविष्यसि।
सः शङ्काशीलः अतः तस्य उद्बोधनेन किम्।
बुद्धिमते वितण्डा न रोचते।
अविश्वसनीया वार्ता एषा।
आ
Moneylender in SanskritSweat in SanskritTorpid in SanskritMultiply in SanskritMaintain in SanskritUnwiseness in SanskritVirtuous in SanskritLoving in SanskritSure in SanskritCommutation in SanskritAdorn in SanskritFatality Rate in SanskritNew in SanskritInception in SanskritDecease in SanskritGather in SanskritTeat in SanskritBoob in SanskritHold In in SanskritContamination in Sanskrit