Wash Sanskrit Meaning
क्षालनम्, प्रक्षालनम्
Definition
प्रक्षालनस्य मूल्यम्।
अनुपरिप्लावनस्य क्रिया।
जलेन मार्जनस्य क्रिया।
शरीरशुद्ध्यर्थं जले विगाहनानुकूलः व्यापारः।
आघातनस्य क्रिया।
जलादिना मलनिःस्सारणानुकूलव्यापारः।
विशिष्य वस्त्राणां विमलीकरणानुकूलः व्यापारः।
Example
रजकः प्रक्षालनमूल्यं पञ्चाशतरूप्यकाणि कथयति।
गीता वस्त्राणां प्रक्षालनं करोति।
हस्तस्य प्रक्षालनाद् अनन्तरमेव भोजनं कर्तव्यम्।
सः शीतजलेन स्नाति।
अद्य तस्य ताडनं भविष्यति।
शीला वस्त्राणि प्रक्षालयति।
Datura in SanskritIll Will in SanskritHostility in SanskritSubdue in SanskritDrab in SanskritAffectionate in SanskritAntipathy in SanskritBellows in SanskritNecklace in SanskritGanges in SanskritPlayer in SanskritCatch Some Z's in SanskritTrickster in SanskritBordello in SanskritInverse in SanskritPhilanthropic in SanskritHalf Sister in SanskritPepper in SanskritDeal in SanskritLeaving in Sanskrit