Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Washy Sanskrit Meaning

अपवत्, जाल, साम्भस्

Definition

यस्य शरीरं कृशम् अस्ति।
यस्य सङ्कोचः जातः।
यस्यां जलस्य अंशः अधिकः अस्ति।
हरिद्रायाः वर्णः इव वर्णः यस्य।
यस्य काया कृश्यति।
यस्य घनत्वम् अल्पम् अस्ति।

Example

कृशाङ्गेन युवकेन सा धावनप्रतियोगिता जिता।
वाराणस्यां नैके अविस्तृताः मार्गाः सन्ति।
महिष्याः अपेक्षया गोः दुग्धम् अपवत् अस्ति।
तस्य वस्त्रं पीतम् आसीत्।
व्याधिना सः क्षीणः जातः।
एतद् अंशुकं सुपेशम् अस्ति।