Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Waste Sanskrit Meaning

अकृष्यः, अकृष्यम्, अकृष्या, अनुपयुक्तवस्तु, अपव्ययः, अफलः, अफलम्, अफला, निरर्थक-वस्तु, निष्फलः, निष्फलम्, निष्फला, शुष्कः, शुष्कम्, शुष्का

Definition

जनशून्यं स्थानम्।
यः उपयोगी नास्ति अथ वा यस्य उपयोगः नास्ति।
निर्गताः जनाः यस्मात्।
कस्यापि वस्तुनः अस्तित्वस्य समाप्तिः।
यस्य किञ्चित् अपि उपयोगः नास्ति इति मन्यते।
भूम्यादिषु पतितानि तुच्छानि द्रव्यादिनि।
सः नाशः यः मन्दगत्या भवति।
यस्य कोऽपि अर्थः नास्

Example

सन्ताः निर्जने स्थाने वसन्ति।
विनाशे काले बुद्धिः विपरीता भवति।
तेन राजयक्ष्मणा पीडितपुत्रः उपचारार्थे नगर्यां नीतः।
सः स्वस्य कक्षात् अवक्षयस्य मार्जने व्यस्तः अस्ति।
अवकरम् अवकरकण्डोले एव क्षेप्तव्यम्।
वृद्धावस्थायां स्मरणशक्तेः ह्रासः भवति।
मम पार्श्वे अस्य निरर्थकस्य प्रश्नस्य समाधानं नास्त