Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Wasted Sanskrit Meaning

अस्थिपूर्ण, अस्थिमत्, अस्थिमय

Definition

यस्मिन् अस्थिमात्रम् अवशिष्टम्।
अस्थ्ना विनिर्मितम्।
यस्य नाशः जातः।
यः अतीव कृशः अस्ति।
यद् व्यर्थं आसादितम्।
यस्य काया कृश्यति।

Example

द्वित्रिमासात् अन्नग्रहणेन विना तस्य मातामह्याः शरीरम् अस्थिमात्रम् अभवत्।
राजमन्दिरे नैकानि अस्थिमयानि वस्तूनि सन्ति।
व्याधिना ग्रस्तः सः अस्थिमयः जातः।
व्ययीभूतं धनं पुनः न प्राप्यते।
व्याधिना सः क्षीणः जातः।