Wasted Sanskrit Meaning
अस्थिपूर्ण, अस्थिमत्, अस्थिमय
Definition
यस्मिन् अस्थिमात्रम् अवशिष्टम्।
अस्थ्ना विनिर्मितम्।
यस्य नाशः जातः।
यः अतीव कृशः अस्ति।
यद् व्यर्थं आसादितम्।
यस्य काया कृश्यति।
Example
द्वित्रिमासात् अन्नग्रहणेन विना तस्य मातामह्याः शरीरम् अस्थिमात्रम् अभवत्।
राजमन्दिरे नैकानि अस्थिमयानि वस्तूनि सन्ति।
व्याधिना ग्रस्तः सः अस्थिमयः जातः।
व्ययीभूतं धनं पुनः न प्राप्यते।
व्याधिना सः क्षीणः जातः।
Devanagari in SanskritDiscourse in SanskritImpotent in SanskritModest in SanskritEmptiness in SanskritStart in SanskritLazy in SanskritIlxx in SanskritSoft Water in SanskritResult in SanskritStand Firm in SanskritKerosine Lamp in SanskritPossible in SanskritLeafless in SanskritNobility in SanskritSanies in SanskritWarn in SanskritBrain in SanskritMain in SanskritKeep Up in Sanskrit