Watch Sanskrit Meaning
अवनम्, अवेक्ष्, गुप्तिः, गोपनम्, जागरः, जागरणम्, त्राणम्, निरीक्ष्, निरूपय, परिपालय, परिरक्ष्, पालनम्, पालय, प्रजागरः, रक्षणम्, रक्षा, रक्ष्, रक्ष्णम्, रात्रिजागरः
Definition
योग्यकालः क्रिया-स्थिति-योग्यता-सम्पादक-रूपः कालिकोऽवकाशः।
सा शक्तिः यया जीवाः पश्यन्ति।
किमपि वस्तु कमपि विषयं वा अधिकृत्य कृतं चिन्तनम्।
अवाञ्छितस्य सहनानुकूलः व्यापारः।
अपमाननिगरणानुकूलः व्यापारः।
प्रिये मनुष्ये वस्तुनि वा कृता सा दृष्टिः यस्याः
Example
अस्य कार्यार्थे अवसरः प्राप्तः। / अवसरे एव मार्गः लङ्घनीयः नो चेत् दुर्घटनायाः शक्यता अस्ति।
गिद्धस्य दृष्टिः अतिसुक्ष्मा अस्ति।
अस्माकं मतेन भवताम् इदं कार्यं न समीचिनम्।
माता बालकाय कुदृष्टेः त्राणार्थे कृष्णतिलकं करोति।
तस्य कार्यं परीक्ष्यते प्रथमम्।
Taxation in SanskritFull Phase Of The Moon in SanskritDisgusting in SanskritBreadbasket in SanskritWell-favoured in SanskritBreast in SanskritHabit in SanskritPhysics in SanskritSit in SanskritRay Of Light in SanskritSexual Activity in SanskritNarrative in SanskritAmercement in SanskritAnuran in SanskritGentility in SanskritMelia Azadirachta in SanskritSeizure in SanskritMelia Azadirachta in SanskritTraveler in SanskritChapter in Sanskrit