Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Watchful Sanskrit Meaning

निद्रारहित, निद्राविहीन

Definition

अवधानयुक्तः।
यः जागर्ति।
निद्रया विहीनः।
निद्रायाः अभावस्य एका व्याधिः।

Example

आतङ्कवादिनां संभाव्यप्रवेशस्य सूचनया सीमावर्तिनी सेना सतर्का अस्ति।
राष्ट्रस्य उन्नत्यर्थे देशवासिभिः जागरुकैः भवितव्यम्।
निद्राविहीनः पुरुषः निद्रार्थे प्रतिदिनं भेषजं गृह्णाति।
मालती अनिद्रया त्रस्ता।