Watchword Sanskrit Meaning
गुह्यपदम्, सङ्केतशब्दः
Definition
तद् वाक्यादयः यद् कोऽपि विशेषसिद्धान्तः पक्षः दलः वा जनान् स्वं प्रति आकृष्यमाणार्थे उपयुज्यते।
वस्त्रबन्धनार्थे वर्तमाना रज्जुः।
रज्जोः आकारस्य सा नलिका यस्याः एकः भागः गर्भस्थस्य शिशोः नाभिना संयुज्यते अपरश्च गर्भाशयेन।
Example
समाजवादी कार्यकारी शासनविरोधी घोषणां ददाति।
अधोबन्धने ग्रन्थिः जाता अतः कर्तितम्।
गर्भावस्थायां गर्भस्थः शिशुः गर्भनाड्या एव पोषकतत्त्वान् प्राप्नोति।
Feeding in SanskritDuck Soup in SanskritDead in SanskritConfusing in SanskritImprint in SanskritElsewhere in SanskritAngle in SanskritDecorate in SanskritFaint in SanskritProgress in SanskritRudimentary in SanskritDrunkenness in SanskritWomb in SanskritScrap in SanskritSocial Structure in SanskritChameleon in SanskritArsehole in SanskritHandicap in SanskritNettlesome in SanskritCrimson in Sanskrit