Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Water Sanskrit Meaning

मूत्रम्

Definition

स्निग्धतार्थम् कृषिक्षेत्रे जलसन्धारणक्रिया।
सिन्धुहिमवर्षादिषु प्राप्तः द्रवरुपो पदार्थः यः पान-खान-सेचनाद्यर्थम् उपयुज्यते।
कान्तेः शोभा।
पयसा वा अन्येन द्रवपदार्थेन अनार्द्रस्य आर्द्रीकरणानुकूलः व्यापारः।

सेचनानुकूलव्यापारः।
सेचनस्य क्रिया।
मेघेभ्यः बिन्दुधारारूपेण पतितं तोयम्।

Example

कुल्याः जलेन क्षेत्राणां सेचनं भवति।
जलं जीवनस्य आधारम्। /अजीर्णे जलम् औषधं जीर्णे बलप्रदम्। आहारकाले आयुर्जनकं भुक्तान्नोपरि रात्रौ न पेयम्।
तस्य आभा मुखोपरि दृश्यते।
कुम्भकारः घटं निर्मातुं मृद् पयसा क्लिद्यति।

प्रातः गृहिणी प्राङ्गणे जलं सिञ्चति।
उद्यानपालकः उद्यानस्य सि