Water Sanskrit Meaning
मूत्रम्
Definition
स्निग्धतार्थम् कृषिक्षेत्रे जलसन्धारणक्रिया।
सिन्धुहिमवर्षादिषु प्राप्तः द्रवरुपो पदार्थः यः पान-खान-सेचनाद्यर्थम् उपयुज्यते।
कान्तेः शोभा।
पयसा वा अन्येन द्रवपदार्थेन अनार्द्रस्य आर्द्रीकरणानुकूलः व्यापारः।
सेचनानुकूलव्यापारः।
सेचनस्य क्रिया।
मेघेभ्यः बिन्दुधारारूपेण पतितं तोयम्।
Example
कुल्याः जलेन क्षेत्राणां सेचनं भवति।
जलं जीवनस्य आधारम्। /अजीर्णे जलम् औषधं जीर्णे बलप्रदम्। आहारकाले आयुर्जनकं भुक्तान्नोपरि रात्रौ न पेयम्।
तस्य आभा मुखोपरि दृश्यते।
कुम्भकारः घटं निर्मातुं मृद् पयसा क्लिद्यति।
प्रातः गृहिणी प्राङ्गणे जलं सिञ्चति।
उद्यानपालकः उद्यानस्य सि
Neem in SanskritCoriander Plant in SanskritDisinvest in SanskritNarrowness in SanskritObliging in SanskritReptilian in SanskritRallying Cry in SanskritDismiss in SanskritTwenty-five Percent in SanskritCrimp in SanskritBack in SanskritSurplus in SanskritSnap in SanskritDirection in SanskritEndowment in SanskritSlicker in SanskritCannabis Indica in SanskritCitrus Maxima in SanskritSiva in SanskritDisturbed in Sanskrit