Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Watery Sanskrit Meaning

अपवत्, जाल, साम्भस्

Definition

यस्य शरीरं कृशम् अस्ति।
यस्माद् तेजाः निर्गतम्।
यस्य सङ्कोचः जातः।
अश्रुणा पूर्णम्।
जलादिभिः द्रवरूपैः पदार्थैः क्लिन्नम्।
यः जले उत्पन्नः।
यः जले निवसति।
यस्यां जलस्य अंशः अधिकः अस्ति।
यस्य काया कृश्यति।
जलयुक्तम्।
यस्य घनत्वम् अल्पम् अस्ति।
जलस्य अथवा जलेन सम्बद्धः।

Example

कृशाङ्गेन युवकेन सा धावनप्रतियोगिता जिता।
चिन्तायाः तस्य मुखं निस्तेजः अभवत्।
वाराणस्यां नैके अविस्तृताः मार्गाः सन्ति।
तस्य कथां श्रुत्वा मम नेत्रे अश्रुपूर्णे जातानि।
सा क्लिन्नानि वस्त्राणि शोषयति।
शैवाल इति एकः जलजः क्षुपः।
जलीयः सर्पः तं दंष्टवान्।
महिष्याः अपेक्षया गोः