Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Wave Sanskrit Meaning

अङ्गुलिसङ्केतः, अर्गला, अर्णः, अर्णम्, उत्कलिका, उद्भ्रामय, ऊर्मिः, ऊर्मिका, कल्लोलः, घृणिः, जलकरङ्कः, जलतरङ्गः, तरङ्गः, तरङ्गकः, तरलः, प्रकम्पय, प्रकम्प्, प्रचल्, भङ्गिः, भङ्गी, लहरः, लहरी, वली, वारितरङ्गः, विचल्, विभङ्गः, वीचिः, व्यध्, व्याव्यध्, हिल्लोलः

Definition

मनसि अभीष्टकार्यार्थे उप्पन्नं सुखदायकं प्लवनम्।
केनापि कारणेन उत्पन्ना उर्मिः या शरीरे वायुमण्डले वा प्रचलति।
नदी-समुद्रादिषु जलाशयेषु विशिष्टान्तरेण उत् च अव च त्वङ्गमाना जलराशिः या अग्रे गम्यमाना दृश्यते।
वायुना प्रचाल्यमानत्वात् कर्त्रभिप्रायः कम्पनानुकूलः व्यापारः।

जलकल्लोले विधूननपूर्वकः गमनानुकूलः व्यापारः।

Example

वध्वाः मनसि पतिमिलनस्य कृते तरङ्गाः उद्भवन्ति।
विद्युति तरङ्गाः सन्ति।
समुद्रस्य ऊर्मयः पर्वतम् अभिताड्य व्याघूर्णन्ति।
विद्यालयस्य प्राङ्गणे राष्ट्रध्वजः सहर्षं विधूनुते।

समुद्रे नौः प्लवते।
समुद्रस्य जलं नित्यं व्यधते।
प्रधानाचार्यः ध्वजं प्रचालयति।
तिरङ्गाध्वजस्य प्रच