Waver Sanskrit Meaning
स्वरेण स्खल्
Definition
वायुना प्रचाल्यमानत्वात् कर्त्रभिप्रायः कम्पनानुकूलः व्यापारः।
जलकल्लोले विधूननपूर्वकः गमनानुकूलः व्यापारः।
कस्यापि वस्तुनः उड्डयनादिषु कालेषु उद्भूयमानं ध्वनिः।
जलस्य तलात् उत्थाय प्रपतनानुकूलः व्यापारः।
विधूननप्रेरणानुकूलः व्यापारः।
वायौ चलितुं प्रेरणस्य क्रिया।
Example
विद्यालयस्य प्राङ्गणे राष्ट्रध्वजः सहर्षं विधूनुते।
समुद्रे नौः प्लवते।
पिप्पले खगानां पक्षस्य आस्फोटनं स्पष्टं श्रूयते।
समुद्रस्य जलं नित्यं व्यधते।
प्रधानाचार्यः ध्वजं प्रचालयति।
तिरङ्गाध्वजस्य प्रचालयनस्य अनन्तरं प्रधानमन्त्रिणा देशः सम्बोधितः।
Sinning in SanskritHit in SanskritPostpone in SanskritHate in SanskritGame in SanskritInfant in SanskritFroth in SanskritMight in SanskritBellow in SanskritStep-down in SanskritLiterate in SanskritDesired in SanskritDramatics in SanskritGenealogy in SanskritBabe in SanskritCoriander Seed in SanskritCarpentry in SanskritOptic in SanskritTrampled in SanskritReptilian in Sanskrit