Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Way Sanskrit Meaning

अध्वा, अमनिः, अयनम्, इतम्, उपायः, एमा, एवा, गन्तुः, पदविः, पदवी, पद्धतिः, पद्धती, पद्या, पद्वा, पन्थाः, पित्सलम्, प्रचरः, प्रपथः, प्रपाथ पेण्डः, माचः, माथः, मारुण्डः, मार्गः, युक्तिः, रन्तुः, वर्तनिः, वर्त्म, वहः, वीथिः, शरणिः, सरणिः, सृतिः

Definition

अनिष्टसंस्भवस्य विलम्बस्य वा आशङ्कायाम् स्वार्थसम्पादकः तर्कः येन इष्टकार्यं सिद्ध्यति एव।
एकस्थानाद् अन्यस्थानं गन्तुम् उपयुज्यमानः भूभागः यः गमनस्य आधारो भवति।
धर्मे मतान्तरं पक्षान्तरम् वा।
कार्यसम्पादनार्थं फलनिष्पत्तौ वा उपयुज्यमानं साधनम्।
येन गत्वा गन्तव्यं प्राप्यते।

Example

तादृशः उपायः कथ्यताम् येन इदं कार्यं सौलभ्येन सम्पद्यते। /उपायेन यत् शक्यं न तत् शक्यं पराक्रमैः।
मम गृहम् अस्मिन् एव मार्गस्य वामतः वर्तते।
वैदिके धर्मे विविधाः सम्प्रदायाः सन्ति।
भोजनं मुखस्य मार्गेण उदरे गच्छति।