Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Wayward Sanskrit Meaning

मताग्रहिन्

Definition

यः केनापि नियन्त्रितुं न शक्यते।
यः गमनकाले पुनः पुनः विरमति।
अवश्यकर्तव्येषु अप्रवृत्तिशीलः।
यः अन्यैः सह धृष्टतया व्यवहारं करोति।
क्रममान्यतादिभिः दृष्ट्या अन्यथात्वम्।
यः आग्रहेण स्वमतम् स्थापयति।
यस्य अहङ्कारो विद्यते।
अण्डकोशेन युक्तः।
यद् अनुकूलं नास्ति।
यः स्वेच्छानुसारी वर्तते।

हस्

Example

हिटलरमहोदयः निरङ्कुशः शासकः आसीत्।
एषः वामारम्भः वृषः कृषीक्षेत्रस्य कर्षणकाले वारंवारं विरमति।
मोहनः धृष्टः अस्ति।
तयोः मतप्रवाहाः विपरीताः तथापि उभौ अपि सुहृदौ।
गर्विताः जनाः प्रजार्थे अभिशापरूपाः सन्ति।
अण्डकोशयुक्तः वृषभः साण्ड इ