Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Weak Sanskrit Meaning

अपवत्, छात, जाल, दुर्बल, निर्बल, शक्तिहीन, शात, शित, साम्भस्

Definition

यः मुह्यति यस्य बुद्धिः अल्पा वा।
कश्चित् भिन्नः।
यस्य शरीरं कृशम् अस्ति।
यस्माद् तेजाः निर्गतम्।
यद् रोचकं नास्ति।
यस्य कान्तिः धूसरा।
यस्मिन् स्वादो नास्ति।
एकस्मिन् स्थाने स्थापितानि स्थितानि वा नैकानि वस्तूनि।
यः नमनशीलः।
पृथिव्याः ऊर्ध्वं दृश्यमानः अवकाशः।
पृथ्वीस्थ-जलम् यद् सूर्यस्य आतपेन बाष्परुपं भूत्वा

Example

मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
कृशाङ्गेन युवकेन सा धावनप्रतियोगिता जिता।
चिन्तायाः तस्य मुखं निस्तेजः अभवत्।
एषा कथा भवतां कृते अरोचिका स्यात् किन्तु मह्यं बहु रोचते।
मातरं दृष्ट्वा म्लानं पुत्रमुखं प्रकाशितम्।
अद्यतनीयं भोजनं अस्वादिष्टम्।
अस्मिन् समुदाये नै